B 172-20 Vāmakeśvaratantra

Template:IP

Manuscript culture infobox

Filmed in: B 172/20
Title: Vāmakeśvaratantra
Dimensions: 30 x 11 cm x 113 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/250
Remarks:


Reel No. B 172/20

Inventory No. 85076

Title Vāmakeśvarītantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/250

Manuscript Features

Excerpts

Beginning

śrīparadevatāyai namaḥ

ekā sā paramā śaktī na dvitīyā parameśvarī ||
mahāmāyā viśraṃ vyāpa……………
…….parā śaktīī vibhinnā parameśvarī || 1 ||

ṣasiṃhāsanagā devīṃ nāyikāṣaṭ……….
…………….nā devī māmyā siṃhāsanā || 2 ||

…………….siṃhāsanasaṃsthāt tā ṣaḍāmnāyatikā…
………………………sthitā || (fol. 1v1–5)

End

yasya smaraṇamātreṇa………vakaṃ ||
kīṭavat prapalāyaṃte kuṣmāḍā……vāda…..
tasyāṃ dhireṇupatanāt praśāmyati mahorajāḥ || 21 ||

…….mādakamalāśantu rajobhimarśanāt ||
vaśaṃ bhavati śiṣyeṇa trailokyaṃ sa carācaraṃ ||

bhupālādyākhilāl lokāḥ kim umāyhita… ||
satyam etad varārohe nātrakāryyā vicāraṇā || 23 || (fol. 122v6–9)

Colophon

iti śrīvāmakeśvarataṃtre nityāṣāḍe śirārṇave…
……..triṃśatitamaḥ paṭalaḥ ||
svasti śrīsaṃvat…3 kārttikaśudi 2 anurādhanakṣatre vudha…….saṃpūrṇam iti…..rāmasya śubham || (fol. 112v9, 13r1)

Microfilm Details

Reel No. B 172/20

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 13-02-2006